九味书屋 > 短篇H文电子书 > 梵本因明人正理论 研究 >

第6部分

梵本因明人正理论 研究-第6部分

小说: 梵本因明人正理论 研究 字数: 每页4000字

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



蔭sya是阳性,单数、属格,aka'sa…paramanu…adih(空、极微等)是阳性,单数、体格,sapaksah(同品)也是阳性、单数、体格,tatra(于彼)是不变词,tkade'se(一分,e因在a前,所以变为a)是阳性、单数、依格,aka'sa…adau(空等)是阳性、单数、依格,动词vidyate(知道)是现在时,被动语态、单数、第三人称,amurtatvam(无质碍性,m因迂辅音n,所以变为m)是中性、单数、体格,na(不)是不变词,paramanau(极微)是阳性、单数、体格,nityah(常)和paksah(宗)都是阳性、单数、体格,代词asya是阳性、单数、属格,ghata…sukha…adih(瓶、乐等)是阳性、单数、体格,vipaksah(异品)也是阳性、单数、体格,tatra(于彼)是不变词,tka…dt'se (一分)是阳性、单数、依格,动词vidyate(知道)是现在时、被动语态、单数、第三人称,amurtatvam (无质碍性,m因迂辅音n,所以变为m)是中性、单数、体格,初音a在e后消逝,代之以avagraha。Na(不)是不变词,ghata…adau(瓶等)是阳性、单数、依格,代词tasmat是中性、单数、从格,etax是中性、单数、体格,api(而)是不变词,sukha…aka'sa…sadharmytna (乐、空同法)是阳性、单数、具格,anaikantikam(不定)是中性、单数、体格。
  (52)||virrddha…avyabhicarl yatha | anityah 'sabdah krtakatvat ghatavat |nityah 'sabdah'sravanatvat 'sabdatvavat iti | ubhayoh sam'saya…hetutvat dvau api etau eko 'naikantikah samuditau ea ||
  译:相违决定,如“声是无常的,所诈性故,如瓶。”有人云:“声常,所闻性故,如声性。”因为对二者来说都是犹豫因性,所以这二者都称为不定。
  玄奘译为:相违决定者,如立宗言,声是无常,所作性故,譬如瓶等。有立声常,所闻性故,譬如声性。此二皆是犹豫因,故俱名不定。
  释:viruddha…avyabhicarl (相违决定)是阳性、单数,体格,yatha (如)是不变词,anityah(无常的),'sabdah (声)都是阳性、单数、体格, krtakatvat (所作性)是中性、单数、从格, ghatavat (如瓶)是不变词, nityah (常)和 'sabdah (声)都是阳性、单数、体格, 'sravanatvat (所闻性)是中性、单数、从格, 'sabdatvavat (如声性)是不变词, iti (起引导作用)是不变词, ubhayoh (二)是阳性、单数、属格, sam'saya…hetutvat (犹豫因性)是中性、单数、从格, dvau (二者)是阳性、双数、体格, api (而)是不变词 etau (这)是阳性、双数、体格, ekah (一, ah 因迂元音a,所以变为 o), anaikantikah(不定,初音 a因在o后消逝,代之以 avagraha)
  都是阳性、单数,体格,samuditau (产生,俱名)是阳性、双数、体格,eva (就,起加强语气的作用)是不变词。
  (53)||virrddhah catuhprakarah | tadyatha ||
  译:四种相违如下:
  玄奘译为:相违有四,
  释:viruddhah (相违) 和 catuhprakaran (四种) 都是阳性、单数、体格,tadyatha (如下)是不变词。
  (54)|| dharma…svarupa…viparita…'sadhanah (1)dha…rma…vi'sesa…viparita…sadhanah (2) dharmi…svarupa…viparita…sadhanah (3) dharmi…vi'sesa…viparita…sadhanah ca iti (4) ||
  (1) 法自相相违因,(2)法差别相违因,(3)有法自相相违因,和(4)有法差别相违因。
  玄奘译为:谓法自相违因,法差别相违因等。
  释:dharma…svarupa…viparita…sadhanahdha…rmavi'sesa…viparita…sadhanahdharmi…svarupa…viparita…sadhanahdharmi…vi'sesa…viparita…sa…dhanah 都是阳性、单数、体格,ca(和)、iti
  (起引导作用)都是不变词。玄奘此处译文欠妥。
  (55)|| tatra dharma…svarupa…sadnano yatha | nityah 'sabdah krtakatvat prayatna…anantar…iyakatvatva iti | ayam hetur vipaksa eva bharat viruddhah || 
  译:此中,法自相相违因,如说声常,所作性故,或勤勇无间所发性故。因为此因唯于异品中有,所以是相违。
  玄奘译为:此中法自相违因者,如说声常,所诈性故,或勤勇无间所发性故,此因唯于异品中有,是故相违。
  释:tatra(此中)是不变词,dharma…svarupa…viparita…sadhanah(法自相相违因)是阳性、单数、体格,yatha (如)是不变词,nityah(常)和'sabdah (声)都是阳性、单数、体格,krtakatvat(所作性)是中性、单数、从格,prayatna…ananxar…iyakatvat (勤勇无间所发性)是中性、单数、从格,(或者)、iti(起引导作用)都是不变词,代词ayam(m因迂气因n,所以变为m)和hetuh(h因在非a 、a的元音后,所以变为r)都是阳性、单数、体格;vipakse(异品,e因迂非a的元音e,所以变为a)是阳性、单数、依格eva,(唯)是不变词,bhavat(有)是阳性、单数、从格,viruddhah(相违)是阳性、单数、体格。
  (56) || dharma…vi'sesa…viparita…sadhano yatna | para…arthah caksur…adayah samghatatvat 'sayana …asana…adi…anga…vi'sesavat iti | ayam hetur yathapararthyam caksur…adinam sadnayati tatna samghatatam api parasya atmanan sadhayati | ubnayatra…avyabnicarat || 
  译:法差别相违因,如说眼等为他所用,积聚性故,如床、椅子等分差别。扰如此因成立眼等为他所用一样,如是亦能成立为积聚性和神我所用,两俱决定故。
  玄奘译为:法差别相违因者,如说眼等必为他用,积聚性故,如卧具等。此因如能成立眼等必为他用,如是亦能成立所立法差别相违积聚他用,诸卧具等为积聚他所受用故。
  释:dharma…vi'sesa…viparita…sadhanan (法差别相违因,ah 因迂半元音y,所以变为o)是阳性、单数、体格,yatha(如)是不变词,para…arthah(他用,多财释复合词)和 caksur…adayah(眼等)都是阳性、复数、从格,'sayana…asana…adi…anga…vi'sesavat(如床、椅子等)是不变词,iti(起引导作用)是不变词,指示代词ayam(m因迂气音n,所以变为m)和hetuh (因,h 因在非a、a的元音u后,所以变为r(都是阳性、单数、体格,yatha (如)是不变词,pararthyam(他用)是中性、单数、业格,作sadhayati(成立)的宾语,caksur…adinam(眼等)是阳性、复数、属格,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,tatha(如是)是不变词,samghatatvam(积聚性)是中性、单数、业格,api(也)是不变词,parasya(他)和atmanan(神我)都是动词的现在时、陈述语气、主动语态、单数、第三人称,rbhayatra…avyabnicarat(两俱决定)是阳性、单数、从格。
  玄奘对后部分来取意译,“神我”一词未译,译为“所立法差别相违积聚他”,可能是为了和“法差别相违因”相对应。
  (57)|| dharmi…svarupa…viparita…sadhano yatha | na dravyam na karma na guno bhavah eka…dravya…vat…tvat guna…karasu ca bhavat samanya…vi'sesavatiti | ayam hi hetur yatha dravya…adi…pratisedhambhavasya sadhayati tatha bhavasya abhavatvam apisadnayati | rbhayatra…avyabhicarat || 
  译:不法自相相违因,如说有性非实、非进、非德,一实有性故,有德、业故,如同异口犹如此因成立有性的遮实等,也成立有性的非有性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性。此因如能成遮实等,如是亦能成遮有性,俱决定故。
  释:dharmi…svarupa…viparita…sadhanah(有法自相相违因,ah因迂浊音n,所以变为o)是阳性、单数、体格,yatha(如是不变词,na(非)是不变词,dravyam(实,m因迂辅音n,所以变为m)是中性、单数、体格,gunah(德,ah因迂浊音bh,所以变为o)是阳性、单数、体格,bhavah(有性)是阳性、单数、体格,eka…dravya…vat…tvat(一实有性)是中性、单数、从格,guna…karmasu(德业,相违释复合词)是中性,复数、依格,ca(和)是不变词,bharat(有)是阳性、单数、从格,samanya…vi'sesavat(如同异)是不变词,iti(起引导作用,是不变词,指示代词,指示代词ayam(m因迂气音n,所以变为m)和hetuh(因,n因在非a、a的元音后,所以变为r)都是阳性、单数、体格,hi(因为)和yatha(如)都是不变词,dravya…adi…pratisedham(遮实等,m因迂辅音bh,所以变为m)是中性、单数、业格,作及物动词sadnayati的宾语,bhavasya(有性)是阳性、单数、属格,tatha(如是)是不变词,bhavasya(有性)是阳性、单数、属格,abhavatvam(非有性,遮有性)是中性|、单数、业硌,api(也)是不变词,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,ubhayatra…avyabnicarat(俱决定)是阳性、单数、从格。
  (58)|| dharmi…vi'sesa…viparita…sadnano yatnaayam eta hetur asmin eva purva…pakse 'sya eva dharmino yo vi'sesa…viparita…sadnano yatna | aya eva hetur bo vi'sesah sat…pratyaya…karkrtvamnama tat viparitam asat…pratyaya…karkrxvam api sadnayati | ubhnyatra…avyabhicarat ||
  译;有法差别相违因,犹如此因于前宗者法差别诈有缘性,也能成立名为相违的诈非有缘性,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译文中的“如遮实等”,梵体无。释:dharmi…vi'sesa…viparita…sadhanah(有法差别相违因,ah因迂半元音y,所以变为o)是阳性、单数、体格,yatha(犹如)是不变词,指示代词ayam是阳性、单数体格,eva(就)是不变词,hetun(因,n因在非a、a的元音u后,所以变为r)是阳性、单数、体格,代词asmin和purva…pakse(前宗)都是阳性、单数、体格,代词asya和dharminan(有法)都是阳性、单数、属格,关系代词yah(ah因迂半之音v,所以变为o)是阳性、单数、体格,vi'sesah(差别)是阳性、单数、体格,sat…pratyaya…kartrtvam(诈有缘性,m因迂辅音n,所以变为m)是中性、单数、体格,nama(名)、代词tat、viparitam(相违)、asat…pratyaya…kartrtvam(诈有缘性)都是中性、单数、

返回目录 上一页 下一页 回到顶部 0 0

你可能喜欢的